Declension table of ?anantavikramin

Deva

MasculineSingularDualPlural
Nominativeanantavikramī anantavikramiṇau anantavikramiṇaḥ
Vocativeanantavikramin anantavikramiṇau anantavikramiṇaḥ
Accusativeanantavikramiṇam anantavikramiṇau anantavikramiṇaḥ
Instrumentalanantavikramiṇā anantavikramibhyām anantavikramibhiḥ
Dativeanantavikramiṇe anantavikramibhyām anantavikramibhyaḥ
Ablativeanantavikramiṇaḥ anantavikramibhyām anantavikramibhyaḥ
Genitiveanantavikramiṇaḥ anantavikramiṇoḥ anantavikramiṇām
Locativeanantavikramiṇi anantavikramiṇoḥ anantavikramiṣu

Compound anantavikrami -

Adverb -anantavikrami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria