Declension table of ?anantavatā

Deva

FeminineSingularDualPlural
Nominativeanantavatā anantavate anantavatāḥ
Vocativeanantavate anantavate anantavatāḥ
Accusativeanantavatām anantavate anantavatāḥ
Instrumentalanantavatayā anantavatābhyām anantavatābhiḥ
Dativeanantavatāyai anantavatābhyām anantavatābhyaḥ
Ablativeanantavatāyāḥ anantavatābhyām anantavatābhyaḥ
Genitiveanantavatāyāḥ anantavatayoḥ anantavatānām
Locativeanantavatāyām anantavatayoḥ anantavatāsu

Adverb -anantavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria