Declension table of ?anantavāta

Deva

MasculineSingularDualPlural
Nominativeanantavātaḥ anantavātau anantavātāḥ
Vocativeanantavāta anantavātau anantavātāḥ
Accusativeanantavātam anantavātau anantavātān
Instrumentalanantavātena anantavātābhyām anantavātaiḥ anantavātebhiḥ
Dativeanantavātāya anantavātābhyām anantavātebhyaḥ
Ablativeanantavātāt anantavātābhyām anantavātebhyaḥ
Genitiveanantavātasya anantavātayoḥ anantavātānām
Locativeanantavāte anantavātayoḥ anantavāteṣu

Compound anantavāta -

Adverb -anantavātam -anantavātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria