Declension table of ?anantatva

Deva

NeuterSingularDualPlural
Nominativeanantatvam anantatve anantatvāni
Vocativeanantatva anantatve anantatvāni
Accusativeanantatvam anantatve anantatvāni
Instrumentalanantatvena anantatvābhyām anantatvaiḥ
Dativeanantatvāya anantatvābhyām anantatvebhyaḥ
Ablativeanantatvāt anantatvābhyām anantatvebhyaḥ
Genitiveanantatvasya anantatvayoḥ anantatvānām
Locativeanantatve anantatvayoḥ anantatveṣu

Compound anantatva -

Adverb -anantatvam -anantatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria