Declension table of ?anantatāna

Deva

MasculineSingularDualPlural
Nominativeanantatānaḥ anantatānau anantatānāḥ
Vocativeanantatāna anantatānau anantatānāḥ
Accusativeanantatānam anantatānau anantatānān
Instrumentalanantatānena anantatānābhyām anantatānaiḥ anantatānebhiḥ
Dativeanantatānāya anantatānābhyām anantatānebhyaḥ
Ablativeanantatānāt anantatānābhyām anantatānebhyaḥ
Genitiveanantatānasya anantatānayoḥ anantatānānām
Locativeanantatāne anantatānayoḥ anantatāneṣu

Compound anantatāna -

Adverb -anantatānam -anantatānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria