Declension table of ?anantatā

Deva

FeminineSingularDualPlural
Nominativeanantatā anantate anantatāḥ
Vocativeanantate anantate anantatāḥ
Accusativeanantatām anantate anantatāḥ
Instrumentalanantatayā anantatābhyām anantatābhiḥ
Dativeanantatāyai anantatābhyām anantatābhyaḥ
Ablativeanantatāyāḥ anantatābhyām anantatābhyaḥ
Genitiveanantatāyāḥ anantatayoḥ anantatānām
Locativeanantatāyām anantatayoḥ anantatāsu

Adverb -anantatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria