Declension table of ?anantarhita

Deva

NeuterSingularDualPlural
Nominativeanantarhitam anantarhite anantarhitāni
Vocativeanantarhita anantarhite anantarhitāni
Accusativeanantarhitam anantarhite anantarhitāni
Instrumentalanantarhitena anantarhitābhyām anantarhitaiḥ
Dativeanantarhitāya anantarhitābhyām anantarhitebhyaḥ
Ablativeanantarhitāt anantarhitābhyām anantarhitebhyaḥ
Genitiveanantarhitasya anantarhitayoḥ anantarhitānām
Locativeanantarhite anantarhitayoḥ anantarhiteṣu

Compound anantarhita -

Adverb -anantarhitam -anantarhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria