Declension table of ?anantarhita

Deva

MasculineSingularDualPlural
Nominativeanantarhitaḥ anantarhitau anantarhitāḥ
Vocativeanantarhita anantarhitau anantarhitāḥ
Accusativeanantarhitam anantarhitau anantarhitān
Instrumentalanantarhitena anantarhitābhyām anantarhitaiḥ anantarhitebhiḥ
Dativeanantarhitāya anantarhitābhyām anantarhitebhyaḥ
Ablativeanantarhitāt anantarhitābhyām anantarhitebhyaḥ
Genitiveanantarhitasya anantarhitayoḥ anantarhitānām
Locativeanantarhite anantarhitayoḥ anantarhiteṣu

Compound anantarhita -

Adverb -anantarhitam -anantarhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria