Declension table of ?anantarāśi

Deva

MasculineSingularDualPlural
Nominativeanantarāśiḥ anantarāśī anantarāśayaḥ
Vocativeanantarāśe anantarāśī anantarāśayaḥ
Accusativeanantarāśim anantarāśī anantarāśīn
Instrumentalanantarāśinā anantarāśibhyām anantarāśibhiḥ
Dativeanantarāśaye anantarāśibhyām anantarāśibhyaḥ
Ablativeanantarāśeḥ anantarāśibhyām anantarāśibhyaḥ
Genitiveanantarāśeḥ anantarāśyoḥ anantarāśīnām
Locativeanantarāśau anantarāśyoḥ anantarāśiṣu

Compound anantarāśi -

Adverb -anantarāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria