Declension table of ?anantapāla

Deva

MasculineSingularDualPlural
Nominativeanantapālaḥ anantapālau anantapālāḥ
Vocativeanantapāla anantapālau anantapālāḥ
Accusativeanantapālam anantapālau anantapālān
Instrumentalanantapālena anantapālābhyām anantapālaiḥ anantapālebhiḥ
Dativeanantapālāya anantapālābhyām anantapālebhyaḥ
Ablativeanantapālāt anantapālābhyām anantapālebhyaḥ
Genitiveanantapālasya anantapālayoḥ anantapālānām
Locativeanantapāle anantapālayoḥ anantapāleṣu

Compound anantapāla -

Adverb -anantapālam -anantapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria