Declension table of ?anantamāyinī

Deva

FeminineSingularDualPlural
Nominativeanantamāyinī anantamāyinyau anantamāyinyaḥ
Vocativeanantamāyini anantamāyinyau anantamāyinyaḥ
Accusativeanantamāyinīm anantamāyinyau anantamāyinīḥ
Instrumentalanantamāyinyā anantamāyinībhyām anantamāyinībhiḥ
Dativeanantamāyinyai anantamāyinībhyām anantamāyinībhyaḥ
Ablativeanantamāyinyāḥ anantamāyinībhyām anantamāyinībhyaḥ
Genitiveanantamāyinyāḥ anantamāyinyoḥ anantamāyinīnām
Locativeanantamāyinyām anantamāyinyoḥ anantamāyinīṣu

Compound anantamāyini - anantamāyinī -

Adverb -anantamāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria