Declension table of ?anantadeva

Deva

MasculineSingularDualPlural
Nominativeanantadevaḥ anantadevau anantadevāḥ
Vocativeanantadeva anantadevau anantadevāḥ
Accusativeanantadevam anantadevau anantadevān
Instrumentalanantadevena anantadevābhyām anantadevaiḥ anantadevebhiḥ
Dativeanantadevāya anantadevābhyām anantadevebhyaḥ
Ablativeanantadevāt anantadevābhyām anantadevebhyaḥ
Genitiveanantadevasya anantadevayoḥ anantadevānām
Locativeanantadeve anantadevayoḥ anantadeveṣu

Compound anantadeva -

Adverb -anantadevam -anantadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria