Declension table of ananta

Deva

MasculineSingularDualPlural
Nominativeanantaḥ anantau anantāḥ
Vocativeananta anantau anantāḥ
Accusativeanantam anantau anantān
Instrumentalanantena anantābhyām anantaiḥ anantebhiḥ
Dativeanantāya anantābhyām anantebhyaḥ
Ablativeanantāt anantābhyām anantebhyaḥ
Genitiveanantasya anantayoḥ anantānām
Locativeanante anantayoḥ ananteṣu

Compound ananta -

Adverb -anantam -anantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria