Declension table of ?anandha

Deva

NeuterSingularDualPlural
Nominativeanandham anandhe anandhāni
Vocativeanandha anandhe anandhāni
Accusativeanandham anandhe anandhāni
Instrumentalanandhena anandhābhyām anandhaiḥ
Dativeanandhāya anandhābhyām anandhebhyaḥ
Ablativeanandhāt anandhābhyām anandhebhyaḥ
Genitiveanandhasya anandhayoḥ anandhānām
Locativeanandhe anandhayoḥ anandheṣu

Compound anandha -

Adverb -anandham -anandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria