Declension table of ?ananaṅgamejayā

Deva

FeminineSingularDualPlural
Nominativeananaṅgamejayā ananaṅgamejaye ananaṅgamejayāḥ
Vocativeananaṅgamejaye ananaṅgamejaye ananaṅgamejayāḥ
Accusativeananaṅgamejayām ananaṅgamejaye ananaṅgamejayāḥ
Instrumentalananaṅgamejayayā ananaṅgamejayābhyām ananaṅgamejayābhiḥ
Dativeananaṅgamejayāyai ananaṅgamejayābhyām ananaṅgamejayābhyaḥ
Ablativeananaṅgamejayāyāḥ ananaṅgamejayābhyām ananaṅgamejayābhyaḥ
Genitiveananaṅgamejayāyāḥ ananaṅgamejayayoḥ ananaṅgamejayānām
Locativeananaṅgamejayāyām ananaṅgamejayayoḥ ananaṅgamejayāsu

Adverb -ananaṅgamejayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria