Declension table of ?ananaṅgamejaya

Deva

MasculineSingularDualPlural
Nominativeananaṅgamejayaḥ ananaṅgamejayau ananaṅgamejayāḥ
Vocativeananaṅgamejaya ananaṅgamejayau ananaṅgamejayāḥ
Accusativeananaṅgamejayam ananaṅgamejayau ananaṅgamejayān
Instrumentalananaṅgamejayena ananaṅgamejayābhyām ananaṅgamejayaiḥ ananaṅgamejayebhiḥ
Dativeananaṅgamejayāya ananaṅgamejayābhyām ananaṅgamejayebhyaḥ
Ablativeananaṅgamejayāt ananaṅgamejayābhyām ananaṅgamejayebhyaḥ
Genitiveananaṅgamejayasya ananaṅgamejayayoḥ ananaṅgamejayānām
Locativeananaṅgamejaye ananaṅgamejayayoḥ ananaṅgamejayeṣu

Compound ananaṅgamejaya -

Adverb -ananaṅgamejayam -ananaṅgamejayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria