Declension table of analpaghoṣa

Deva

MasculineSingularDualPlural
Nominativeanalpaghoṣaḥ analpaghoṣau analpaghoṣāḥ
Vocativeanalpaghoṣa analpaghoṣau analpaghoṣāḥ
Accusativeanalpaghoṣam analpaghoṣau analpaghoṣān
Instrumentalanalpaghoṣeṇa analpaghoṣābhyām analpaghoṣaiḥ analpaghoṣebhiḥ
Dativeanalpaghoṣāya analpaghoṣābhyām analpaghoṣebhyaḥ
Ablativeanalpaghoṣāt analpaghoṣābhyām analpaghoṣebhyaḥ
Genitiveanalpaghoṣasya analpaghoṣayoḥ analpaghoṣāṇām
Locativeanalpaghoṣe analpaghoṣayoḥ analpaghoṣeṣu

Compound analpaghoṣa -

Adverb -analpaghoṣam -analpaghoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria