Declension table of ?analavāṭa

Deva

MasculineSingularDualPlural
Nominativeanalavāṭaḥ analavāṭau analavāṭāḥ
Vocativeanalavāṭa analavāṭau analavāṭāḥ
Accusativeanalavāṭam analavāṭau analavāṭān
Instrumentalanalavāṭena analavāṭābhyām analavāṭaiḥ analavāṭebhiḥ
Dativeanalavāṭāya analavāṭābhyām analavāṭebhyaḥ
Ablativeanalavāṭāt analavāṭābhyām analavāṭebhyaḥ
Genitiveanalavāṭasya analavāṭayoḥ analavāṭānām
Locativeanalavāṭe analavāṭayoḥ analavāṭeṣu

Compound analavāṭa -

Adverb -analavāṭam -analavāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria