Declension table of ?analadīpanā

Deva

FeminineSingularDualPlural
Nominativeanaladīpanā analadīpane analadīpanāḥ
Vocativeanaladīpane analadīpane analadīpanāḥ
Accusativeanaladīpanām analadīpane analadīpanāḥ
Instrumentalanaladīpanayā analadīpanābhyām analadīpanābhiḥ
Dativeanaladīpanāyai analadīpanābhyām analadīpanābhyaḥ
Ablativeanaladīpanāyāḥ analadīpanābhyām analadīpanābhyaḥ
Genitiveanaladīpanāyāḥ analadīpanayoḥ analadīpanānām
Locativeanaladīpanāyām analadīpanayoḥ analadīpanāsu

Adverb -analadīpanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria