Declension table of ?analānanda

Deva

MasculineSingularDualPlural
Nominativeanalānandaḥ analānandau analānandāḥ
Vocativeanalānanda analānandau analānandāḥ
Accusativeanalānandam analānandau analānandān
Instrumentalanalānandena analānandābhyām analānandaiḥ analānandebhiḥ
Dativeanalānandāya analānandābhyām analānandebhyaḥ
Ablativeanalānandāt analānandābhyām analānandebhyaḥ
Genitiveanalānandasya analānandayoḥ analānandānām
Locativeanalānande analānandayoḥ analānandeṣu

Compound analānanda -

Adverb -analānandam -analānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria