Declension table of ?anakṣita

Deva

NeuterSingularDualPlural
Nominativeanakṣitam anakṣite anakṣitāni
Vocativeanakṣita anakṣite anakṣitāni
Accusativeanakṣitam anakṣite anakṣitāni
Instrumentalanakṣitena anakṣitābhyām anakṣitaiḥ
Dativeanakṣitāya anakṣitābhyām anakṣitebhyaḥ
Ablativeanakṣitāt anakṣitābhyām anakṣitebhyaḥ
Genitiveanakṣitasya anakṣitayoḥ anakṣitānām
Locativeanakṣite anakṣitayoḥ anakṣiteṣu

Compound anakṣita -

Adverb -anakṣitam -anakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria