Declension table of anakṣika

Deva

MasculineSingularDualPlural
Nominativeanakṣikaḥ anakṣikau anakṣikāḥ
Vocativeanakṣika anakṣikau anakṣikāḥ
Accusativeanakṣikam anakṣikau anakṣikān
Instrumentalanakṣikeṇa anakṣikābhyām anakṣikaiḥ anakṣikebhiḥ
Dativeanakṣikāya anakṣikābhyām anakṣikebhyaḥ
Ablativeanakṣikāt anakṣikābhyām anakṣikebhyaḥ
Genitiveanakṣikasya anakṣikayoḥ anakṣikāṇām
Locativeanakṣike anakṣikayoḥ anakṣikeṣu

Compound anakṣika -

Adverb -anakṣikam -anakṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria