Declension table of anakṣara

Deva

NeuterSingularDualPlural
Nominativeanakṣaram anakṣare anakṣarāṇi
Vocativeanakṣara anakṣare anakṣarāṇi
Accusativeanakṣaram anakṣare anakṣarāṇi
Instrumentalanakṣareṇa anakṣarābhyām anakṣaraiḥ
Dativeanakṣarāya anakṣarābhyām anakṣarebhyaḥ
Ablativeanakṣarāt anakṣarābhyām anakṣarebhyaḥ
Genitiveanakṣarasya anakṣarayoḥ anakṣarāṇām
Locativeanakṣare anakṣarayoḥ anakṣareṣu

Compound anakṣara -

Adverb -anakṣaram -anakṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria