Declension table of anaiśvarya

Deva

NeuterSingularDualPlural
Nominativeanaiśvaryam anaiśvarye anaiśvaryāṇi
Vocativeanaiśvarya anaiśvarye anaiśvaryāṇi
Accusativeanaiśvaryam anaiśvarye anaiśvaryāṇi
Instrumentalanaiśvaryeṇa anaiśvaryābhyām anaiśvaryaiḥ
Dativeanaiśvaryāya anaiśvaryābhyām anaiśvaryebhyaḥ
Ablativeanaiśvaryāt anaiśvaryābhyām anaiśvaryebhyaḥ
Genitiveanaiśvaryasya anaiśvaryayoḥ anaiśvaryāṇām
Locativeanaiśvarye anaiśvaryayoḥ anaiśvaryeṣu

Compound anaiśvarya -

Adverb -anaiśvaryam -anaiśvaryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria