Declension table of ?anaiścārika

Deva

MasculineSingularDualPlural
Nominativeanaiścārikaḥ anaiścārikau anaiścārikāḥ
Vocativeanaiścārika anaiścārikau anaiścārikāḥ
Accusativeanaiścārikam anaiścārikau anaiścārikān
Instrumentalanaiścārikeṇa anaiścārikābhyām anaiścārikaiḥ anaiścārikebhiḥ
Dativeanaiścārikāya anaiścārikābhyām anaiścārikebhyaḥ
Ablativeanaiścārikāt anaiścārikābhyām anaiścārikebhyaḥ
Genitiveanaiścārikasya anaiścārikayoḥ anaiścārikāṇām
Locativeanaiścārike anaiścārikayoḥ anaiścārikeṣu

Compound anaiścārika -

Adverb -anaiścārikam -anaiścārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria