Declension table of ?anahaṃvādinī

Deva

FeminineSingularDualPlural
Nominativeanahaṃvādinī anahaṃvādinyau anahaṃvādinyaḥ
Vocativeanahaṃvādini anahaṃvādinyau anahaṃvādinyaḥ
Accusativeanahaṃvādinīm anahaṃvādinyau anahaṃvādinīḥ
Instrumentalanahaṃvādinyā anahaṃvādinībhyām anahaṃvādinībhiḥ
Dativeanahaṃvādinyai anahaṃvādinībhyām anahaṃvādinībhyaḥ
Ablativeanahaṃvādinyāḥ anahaṃvādinībhyām anahaṃvādinībhyaḥ
Genitiveanahaṃvādinyāḥ anahaṃvādinyoḥ anahaṃvādinīnām
Locativeanahaṃvādinyām anahaṃvādinyoḥ anahaṃvādinīṣu

Compound anahaṃvādini - anahaṃvādinī -

Adverb -anahaṃvādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria