Declension table of anahaṃvādin

Deva

MasculineSingularDualPlural
Nominativeanahaṃvādī anahaṃvādinau anahaṃvādinaḥ
Vocativeanahaṃvādin anahaṃvādinau anahaṃvādinaḥ
Accusativeanahaṃvādinam anahaṃvādinau anahaṃvādinaḥ
Instrumentalanahaṃvādinā anahaṃvādibhyām anahaṃvādibhiḥ
Dativeanahaṃvādine anahaṃvādibhyām anahaṃvādibhyaḥ
Ablativeanahaṃvādinaḥ anahaṃvādibhyām anahaṃvādibhyaḥ
Genitiveanahaṃvādinaḥ anahaṃvādinoḥ anahaṃvādinām
Locativeanahaṃvādini anahaṃvādinoḥ anahaṃvādiṣu

Compound anahaṃvādi -

Adverb -anahaṃvādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria