Declension table of ?anahaṅkṛti_ā

Deva

FeminineSingularDualPlural
Nominativeanahaṅkṛti_ā anahaṅkṛti_e anahaṅkṛti_āḥ
Vocativeanahaṅkṛti_e anahaṅkṛti_e anahaṅkṛti_āḥ
Accusativeanahaṅkṛti_ām anahaṅkṛti_e anahaṅkṛti_āḥ
Instrumentalanahaṅkṛti_ayā anahaṅkṛti_ābhyām anahaṅkṛti_ābhiḥ
Dativeanahaṅkṛti_āyai anahaṅkṛti_ābhyām anahaṅkṛti_ābhyaḥ
Ablativeanahaṅkṛti_āyāḥ anahaṅkṛti_ābhyām anahaṅkṛti_ābhyaḥ
Genitiveanahaṅkṛti_āyāḥ anahaṅkṛti_ayoḥ anahaṅkṛti_ānām
Locativeanahaṅkṛti_āyām anahaṅkṛti_ayoḥ anahaṅkṛti_āsu

Adverb -anahaṅkṛti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria