Declension table of ?anaṅguri

Deva

NeuterSingularDualPlural
Nominativeanaṅguri anaṅguriṇī anaṅgurīṇi
Vocativeanaṅguri anaṅguriṇī anaṅgurīṇi
Accusativeanaṅguri anaṅguriṇī anaṅgurīṇi
Instrumentalanaṅguriṇā anaṅguribhyām anaṅguribhiḥ
Dativeanaṅguriṇe anaṅguribhyām anaṅguribhyaḥ
Ablativeanaṅguriṇaḥ anaṅguribhyām anaṅguribhyaḥ
Genitiveanaṅguriṇaḥ anaṅguriṇoḥ anaṅgurīṇām
Locativeanaṅguriṇi anaṅguriṇoḥ anaṅguriṣu

Compound anaṅguri -

Adverb -anaṅguri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria