Declension table of ?anaṅguṣṭha

Deva

NeuterSingularDualPlural
Nominativeanaṅguṣṭham anaṅguṣṭhe anaṅguṣṭhāni
Vocativeanaṅguṣṭha anaṅguṣṭhe anaṅguṣṭhāni
Accusativeanaṅguṣṭham anaṅguṣṭhe anaṅguṣṭhāni
Instrumentalanaṅguṣṭhena anaṅguṣṭhābhyām anaṅguṣṭhaiḥ
Dativeanaṅguṣṭhāya anaṅguṣṭhābhyām anaṅguṣṭhebhyaḥ
Ablativeanaṅguṣṭhāt anaṅguṣṭhābhyām anaṅguṣṭhebhyaḥ
Genitiveanaṅguṣṭhasya anaṅguṣṭhayoḥ anaṅguṣṭhānām
Locativeanaṅguṣṭhe anaṅguṣṭhayoḥ anaṅguṣṭheṣu

Compound anaṅguṣṭha -

Adverb -anaṅguṣṭham -anaṅguṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria