Declension table of ?anaṅgaśekhara

Deva

MasculineSingularDualPlural
Nominativeanaṅgaśekharaḥ anaṅgaśekharau anaṅgaśekharāḥ
Vocativeanaṅgaśekhara anaṅgaśekharau anaṅgaśekharāḥ
Accusativeanaṅgaśekharam anaṅgaśekharau anaṅgaśekharān
Instrumentalanaṅgaśekhareṇa anaṅgaśekharābhyām anaṅgaśekharaiḥ anaṅgaśekharebhiḥ
Dativeanaṅgaśekharāya anaṅgaśekharābhyām anaṅgaśekharebhyaḥ
Ablativeanaṅgaśekharāt anaṅgaśekharābhyām anaṅgaśekharebhyaḥ
Genitiveanaṅgaśekharasya anaṅgaśekharayoḥ anaṅgaśekharāṇām
Locativeanaṅgaśekhare anaṅgaśekharayoḥ anaṅgaśekhareṣu

Compound anaṅgaśekhara -

Adverb -anaṅgaśekharam -anaṅgaśekharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria