Declension table of ?anaṅgapāla

Deva

MasculineSingularDualPlural
Nominativeanaṅgapālaḥ anaṅgapālau anaṅgapālāḥ
Vocativeanaṅgapāla anaṅgapālau anaṅgapālāḥ
Accusativeanaṅgapālam anaṅgapālau anaṅgapālān
Instrumentalanaṅgapālena anaṅgapālābhyām anaṅgapālaiḥ anaṅgapālebhiḥ
Dativeanaṅgapālāya anaṅgapālābhyām anaṅgapālebhyaḥ
Ablativeanaṅgapālāt anaṅgapālābhyām anaṅgapālebhyaḥ
Genitiveanaṅgapālasya anaṅgapālayoḥ anaṅgapālānām
Locativeanaṅgapāle anaṅgapālayoḥ anaṅgapāleṣu

Compound anaṅgapāla -

Adverb -anaṅgapālam -anaṅgapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria