Declension table of ?anaṅgaka

Deva

MasculineSingularDualPlural
Nominativeanaṅgakaḥ anaṅgakau anaṅgakāḥ
Vocativeanaṅgaka anaṅgakau anaṅgakāḥ
Accusativeanaṅgakam anaṅgakau anaṅgakān
Instrumentalanaṅgakena anaṅgakābhyām anaṅgakaiḥ anaṅgakebhiḥ
Dativeanaṅgakāya anaṅgakābhyām anaṅgakebhyaḥ
Ablativeanaṅgakāt anaṅgakābhyām anaṅgakebhyaḥ
Genitiveanaṅgakasya anaṅgakayoḥ anaṅgakānām
Locativeanaṅgake anaṅgakayoḥ anaṅgakeṣu

Compound anaṅgaka -

Adverb -anaṅgakam -anaṅgakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria