Declension table of anaṅgabhīma

Deva

MasculineSingularDualPlural
Nominativeanaṅgabhīmaḥ anaṅgabhīmau anaṅgabhīmāḥ
Vocativeanaṅgabhīma anaṅgabhīmau anaṅgabhīmāḥ
Accusativeanaṅgabhīmam anaṅgabhīmau anaṅgabhīmān
Instrumentalanaṅgabhīmena anaṅgabhīmābhyām anaṅgabhīmaiḥ anaṅgabhīmebhiḥ
Dativeanaṅgabhīmāya anaṅgabhīmābhyām anaṅgabhīmebhyaḥ
Ablativeanaṅgabhīmāt anaṅgabhīmābhyām anaṅgabhīmebhyaḥ
Genitiveanaṅgabhīmasya anaṅgabhīmayoḥ anaṅgabhīmānām
Locativeanaṅgabhīme anaṅgabhīmayoḥ anaṅgabhīmeṣu

Compound anaṅgabhīma -

Adverb -anaṅgabhīmam -anaṅgabhīmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria