Declension table of anadhyayana

Deva

NeuterSingularDualPlural
Nominativeanadhyayanam anadhyayane anadhyayanāni
Vocativeanadhyayana anadhyayane anadhyayanāni
Accusativeanadhyayanam anadhyayane anadhyayanāni
Instrumentalanadhyayanena anadhyayanābhyām anadhyayanaiḥ
Dativeanadhyayanāya anadhyayanābhyām anadhyayanebhyaḥ
Ablativeanadhyayanāt anadhyayanābhyām anadhyayanebhyaḥ
Genitiveanadhyayanasya anadhyayanayoḥ anadhyayanānām
Locativeanadhyayane anadhyayanayoḥ anadhyayaneṣu

Compound anadhyayana -

Adverb -anadhyayanam -anadhyayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria