Declension table of ?anadhyavasitā

Deva

FeminineSingularDualPlural
Nominativeanadhyavasitā anadhyavasite anadhyavasitāḥ
Vocativeanadhyavasite anadhyavasite anadhyavasitāḥ
Accusativeanadhyavasitām anadhyavasite anadhyavasitāḥ
Instrumentalanadhyavasitayā anadhyavasitābhyām anadhyavasitābhiḥ
Dativeanadhyavasitāyai anadhyavasitābhyām anadhyavasitābhyaḥ
Ablativeanadhyavasitāyāḥ anadhyavasitābhyām anadhyavasitābhyaḥ
Genitiveanadhyavasitāyāḥ anadhyavasitayoḥ anadhyavasitānām
Locativeanadhyavasitāyām anadhyavasitayoḥ anadhyavasitāsu

Adverb -anadhyavasitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria