Declension table of ?anadhyakṣā

Deva

FeminineSingularDualPlural
Nominativeanadhyakṣā anadhyakṣe anadhyakṣāḥ
Vocativeanadhyakṣe anadhyakṣe anadhyakṣāḥ
Accusativeanadhyakṣām anadhyakṣe anadhyakṣāḥ
Instrumentalanadhyakṣayā anadhyakṣābhyām anadhyakṣābhiḥ
Dativeanadhyakṣāyai anadhyakṣābhyām anadhyakṣābhyaḥ
Ablativeanadhyakṣāyāḥ anadhyakṣābhyām anadhyakṣābhyaḥ
Genitiveanadhyakṣāyāḥ anadhyakṣayoḥ anadhyakṣāṇām
Locativeanadhyakṣāyām anadhyakṣayoḥ anadhyakṣāsu

Adverb -anadhyakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria