Declension table of ?anadhyāyadivasa

Deva

MasculineSingularDualPlural
Nominativeanadhyāyadivasaḥ anadhyāyadivasau anadhyāyadivasāḥ
Vocativeanadhyāyadivasa anadhyāyadivasau anadhyāyadivasāḥ
Accusativeanadhyāyadivasam anadhyāyadivasau anadhyāyadivasān
Instrumentalanadhyāyadivasena anadhyāyadivasābhyām anadhyāyadivasaiḥ anadhyāyadivasebhiḥ
Dativeanadhyāyadivasāya anadhyāyadivasābhyām anadhyāyadivasebhyaḥ
Ablativeanadhyāyadivasāt anadhyāyadivasābhyām anadhyāyadivasebhyaḥ
Genitiveanadhyāyadivasasya anadhyāyadivasayoḥ anadhyāyadivasānām
Locativeanadhyāyadivase anadhyāyadivasayoḥ anadhyāyadivaseṣu

Compound anadhyāyadivasa -

Adverb -anadhyāyadivasam -anadhyāyadivasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria