Declension table of ?anadhyātmavidā

Deva

FeminineSingularDualPlural
Nominativeanadhyātmavidā anadhyātmavide anadhyātmavidāḥ
Vocativeanadhyātmavide anadhyātmavide anadhyātmavidāḥ
Accusativeanadhyātmavidām anadhyātmavide anadhyātmavidāḥ
Instrumentalanadhyātmavidayā anadhyātmavidābhyām anadhyātmavidābhiḥ
Dativeanadhyātmavidāyai anadhyātmavidābhyām anadhyātmavidābhyaḥ
Ablativeanadhyātmavidāyāḥ anadhyātmavidābhyām anadhyātmavidābhyaḥ
Genitiveanadhyātmavidāyāḥ anadhyātmavidayoḥ anadhyātmavidānām
Locativeanadhyātmavidāyām anadhyātmavidayoḥ anadhyātmavidāsu

Adverb -anadhyātmavidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria