Declension table of ?anadhyātmavid

Deva

NeuterSingularDualPlural
Nominativeanadhyātmavit anadhyātmavidī anadhyātmavindi
Vocativeanadhyātmavit anadhyātmavidī anadhyātmavindi
Accusativeanadhyātmavit anadhyātmavidī anadhyātmavindi
Instrumentalanadhyātmavidā anadhyātmavidbhyām anadhyātmavidbhiḥ
Dativeanadhyātmavide anadhyātmavidbhyām anadhyātmavidbhyaḥ
Ablativeanadhyātmavidaḥ anadhyātmavidbhyām anadhyātmavidbhyaḥ
Genitiveanadhyātmavidaḥ anadhyātmavidoḥ anadhyātmavidām
Locativeanadhyātmavidi anadhyātmavidoḥ anadhyātmavitsu

Compound anadhyātmavit -

Adverb -anadhyātmavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria