Declension table of ?anadhyāsa

Deva

NeuterSingularDualPlural
Nominativeanadhyāsam anadhyāse anadhyāsāni
Vocativeanadhyāsa anadhyāse anadhyāsāni
Accusativeanadhyāsam anadhyāse anadhyāsāni
Instrumentalanadhyāsena anadhyāsābhyām anadhyāsaiḥ
Dativeanadhyāsāya anadhyāsābhyām anadhyāsebhyaḥ
Ablativeanadhyāsāt anadhyāsābhyām anadhyāsebhyaḥ
Genitiveanadhyāsasya anadhyāsayoḥ anadhyāsānām
Locativeanadhyāse anadhyāsayoḥ anadhyāseṣu

Compound anadhyāsa -

Adverb -anadhyāsam -anadhyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria