Declension table of ?anadhyāsa

Deva

MasculineSingularDualPlural
Nominativeanadhyāsaḥ anadhyāsau anadhyāsāḥ
Vocativeanadhyāsa anadhyāsau anadhyāsāḥ
Accusativeanadhyāsam anadhyāsau anadhyāsān
Instrumentalanadhyāsena anadhyāsābhyām anadhyāsaiḥ anadhyāsebhiḥ
Dativeanadhyāsāya anadhyāsābhyām anadhyāsebhyaḥ
Ablativeanadhyāsāt anadhyāsābhyām anadhyāsebhyaḥ
Genitiveanadhyāsasya anadhyāsayoḥ anadhyāsānām
Locativeanadhyāse anadhyāsayoḥ anadhyāseṣu

Compound anadhyāsa -

Adverb -anadhyāsam -anadhyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria