Declension table of ?anadhikāracarcā

Deva

FeminineSingularDualPlural
Nominativeanadhikāracarcā anadhikāracarce anadhikāracarcāḥ
Vocativeanadhikāracarce anadhikāracarce anadhikāracarcāḥ
Accusativeanadhikāracarcām anadhikāracarce anadhikāracarcāḥ
Instrumentalanadhikāracarcayā anadhikāracarcābhyām anadhikāracarcābhiḥ
Dativeanadhikāracarcāyai anadhikāracarcābhyām anadhikāracarcābhyaḥ
Ablativeanadhikāracarcāyāḥ anadhikāracarcābhyām anadhikāracarcābhyaḥ
Genitiveanadhikāracarcāyāḥ anadhikāracarcayoḥ anadhikāracarcānām
Locativeanadhikāracarcāyām anadhikāracarcayoḥ anadhikāracarcāsu

Adverb -anadhikāracarcam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria