Declension table of ?anadhika

Deva

NeuterSingularDualPlural
Nominativeanadhikam anadhike anadhikāni
Vocativeanadhika anadhike anadhikāni
Accusativeanadhikam anadhike anadhikāni
Instrumentalanadhikena anadhikābhyām anadhikaiḥ
Dativeanadhikāya anadhikābhyām anadhikebhyaḥ
Ablativeanadhikāt anadhikābhyām anadhikebhyaḥ
Genitiveanadhikasya anadhikayoḥ anadhikānām
Locativeanadhike anadhikayoḥ anadhikeṣu

Compound anadhika -

Adverb -anadhikam -anadhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria