Declension table of ?anadhītya

Deva

NeuterSingularDualPlural
Nominativeanadhītyam anadhītye anadhītyāni
Vocativeanadhītya anadhītye anadhītyāni
Accusativeanadhītyam anadhītye anadhītyāni
Instrumentalanadhītyena anadhītyābhyām anadhītyaiḥ
Dativeanadhītyāya anadhītyābhyām anadhītyebhyaḥ
Ablativeanadhītyāt anadhītyābhyām anadhītyebhyaḥ
Genitiveanadhītyasya anadhītyayoḥ anadhītyānām
Locativeanadhītye anadhītyayoḥ anadhītyeṣu

Compound anadhītya -

Adverb -anadhītyam -anadhītyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria