Declension table of ?anadhīṣṭa

Deva

NeuterSingularDualPlural
Nominativeanadhīṣṭam anadhīṣṭe anadhīṣṭāni
Vocativeanadhīṣṭa anadhīṣṭe anadhīṣṭāni
Accusativeanadhīṣṭam anadhīṣṭe anadhīṣṭāni
Instrumentalanadhīṣṭena anadhīṣṭābhyām anadhīṣṭaiḥ
Dativeanadhīṣṭāya anadhīṣṭābhyām anadhīṣṭebhyaḥ
Ablativeanadhīṣṭāt anadhīṣṭābhyām anadhīṣṭebhyaḥ
Genitiveanadhīṣṭasya anadhīṣṭayoḥ anadhīṣṭānām
Locativeanadhīṣṭe anadhīṣṭayoḥ anadhīṣṭeṣu

Compound anadhīṣṭa -

Adverb -anadhīṣṭam -anadhīṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria