Declension table of ?anadhīṣṭa

Deva

MasculineSingularDualPlural
Nominativeanadhīṣṭaḥ anadhīṣṭau anadhīṣṭāḥ
Vocativeanadhīṣṭa anadhīṣṭau anadhīṣṭāḥ
Accusativeanadhīṣṭam anadhīṣṭau anadhīṣṭān
Instrumentalanadhīṣṭena anadhīṣṭābhyām anadhīṣṭaiḥ anadhīṣṭebhiḥ
Dativeanadhīṣṭāya anadhīṣṭābhyām anadhīṣṭebhyaḥ
Ablativeanadhīṣṭāt anadhīṣṭābhyām anadhīṣṭebhyaḥ
Genitiveanadhīṣṭasya anadhīṣṭayoḥ anadhīṣṭānām
Locativeanadhīṣṭe anadhīṣṭayoḥ anadhīṣṭeṣu

Compound anadhīṣṭa -

Adverb -anadhīṣṭam -anadhīṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria