Declension table of anadhigata

Deva

NeuterSingularDualPlural
Nominativeanadhigatam anadhigate anadhigatāni
Vocativeanadhigata anadhigate anadhigatāni
Accusativeanadhigatam anadhigate anadhigatāni
Instrumentalanadhigatena anadhigatābhyām anadhigataiḥ
Dativeanadhigatāya anadhigatābhyām anadhigatebhyaḥ
Ablativeanadhigatāt anadhigatābhyām anadhigatebhyaḥ
Genitiveanadhigatasya anadhigatayoḥ anadhigatānām
Locativeanadhigate anadhigatayoḥ anadhigateṣu

Compound anadhigata -

Adverb -anadhigatam -anadhigatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria