Declension table of anadhigata

Deva

MasculineSingularDualPlural
Nominativeanadhigataḥ anadhigatau anadhigatāḥ
Vocativeanadhigata anadhigatau anadhigatāḥ
Accusativeanadhigatam anadhigatau anadhigatān
Instrumentalanadhigatena anadhigatābhyām anadhigataiḥ anadhigatebhiḥ
Dativeanadhigatāya anadhigatābhyām anadhigatebhyaḥ
Ablativeanadhigatāt anadhigatābhyām anadhigatebhyaḥ
Genitiveanadhigatasya anadhigatayoḥ anadhigatānām
Locativeanadhigate anadhigatayoḥ anadhigateṣu

Compound anadhigata -

Adverb -anadhigatam -anadhigatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria