Declension table of ?anadhigamanīyā

Deva

FeminineSingularDualPlural
Nominativeanadhigamanīyā anadhigamanīye anadhigamanīyāḥ
Vocativeanadhigamanīye anadhigamanīye anadhigamanīyāḥ
Accusativeanadhigamanīyām anadhigamanīye anadhigamanīyāḥ
Instrumentalanadhigamanīyayā anadhigamanīyābhyām anadhigamanīyābhiḥ
Dativeanadhigamanīyāyai anadhigamanīyābhyām anadhigamanīyābhyaḥ
Ablativeanadhigamanīyāyāḥ anadhigamanīyābhyām anadhigamanīyābhyaḥ
Genitiveanadhigamanīyāyāḥ anadhigamanīyayoḥ anadhigamanīyānām
Locativeanadhigamanīyāyām anadhigamanīyayoḥ anadhigamanīyāsu

Adverb -anadhigamanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria